Skip to content

Sri Dakshina Kali Trishati Namavali

॥ ह्रीं क्रीं हूं ह्रीम् ॥

क्रीङ्कार्यै नमः ।
क्रीम्पदाकारायै नमः ।
क्रीङ्कारमन्त्रपूरणायै नमः ।
क्रींमत्यै नमः ।
क्रीम्पदावासायै नमः ।
क्रीम्बीजजपतोषिण्यै नमः ।
क्रीङ्कारसत्त्वायै नमः ।
क्रीमात्मने नमः ।
क्रीम्भूषायै नमः ।
क्रींमनुस्वराजे नमः ।
क्रीङ्कारगर्भायै नमः ।
क्रींसञ्ज्ञायै नमः ।
क्रीङ्कारध्येयरूपिण्यै नमः ।
क्रीङ्कारात्तमनुप्रौढायै नमः ।
क्रीङ्कारचक्रपूजितायै नमः ।
क्रीङ्कारललनानन्दायै नमः ।
क्रीङ्कारालापतोषिण्यै नमः ।
क्रीङ्कलानादबिन्दुस्थायै नमः ।
क्रीङ्कारचक्रवासिन्यै नमः ।
क्रीङ्कारलक्ष्म्यै नमः । २०

क्रींशक्त्यै नमः ।
क्रीङ्कारमनुमण्डितायै नमः ।
क्रीङ्कारानन्दसर्वस्वायै नमः ।
क्रीञ्ज्ञेयलक्ष्यमात्रगायै नमः ।
क्रीङ्कारबिन्दुपीठस्थायै नमः ।
क्रीङ्कारनादमोदिन्यै नमः ।
क्रीन्तत्त्वज्ञानविज्ञेयायै नमः ।
क्रीङ्कारयज्ञपालिन्यै नमः ।
क्रीङ्कारलक्षणानन्दायै नमः ।
क्रीङ्कारलयलालसायै नमः ।
क्रींमेरुमध्यगास्थानायै नमः ।
क्रीङ्काराद्यवरार्णभुवे नमः ।
क्रीङ्कारवरिवस्याढ्यायै नमः ।
क्रीङ्कारगानलोलुपायै नमः ।
क्रीङ्कारनादसम्पन्नायै नमः ।
क्रीङ्कारैकाक्षरात्मिकायै नमः ।
क्रीमादिगुणवर्गात्तत्रितयाद्याहुतिप्रियायै नमः ।
क्रीङ्क्लिन्नरमणानन्दमहाकालवराङ्गनायै नमः ।
क्रींलास्यताण्डवानन्दायै नमः ।
क्रीङ्कारभोगमोक्षदायै नमः । ४०

क्रीङ्कारयोगिनीसाध्योपास्तिसर्वस्वगोचरायै नमः ।
क्रीङ्कारमातृकासिद्धविद्याराज्ञीकलेवरायै नमः ।
हूङ्कारमन्त्रायै नमः ।
हूङ्गर्भायै नमः ।
हूङ्कारनादगोचरायै नमः ।
हूङ्काररूपायै नमः ।
हूङ्कारज्ञेयायै नमः ।
हूङ्कारमातृकायै नमः ।
हूम्फट्कारमहानादमय्यै नमः ।
हूङ्कारशालिन्यै नमः ।
हूङ्कारजपसम्मोदायै नमः ।
हूङ्कारजापवाक्प्रदायै नमः ।
हूङ्कारहोमसम्प्रीतायै नमः ।
हूङ्कारतन्त्रवाहिन्यै नमः ।
हूङ्कारतत्त्वविज्ञानज्ञातृज्ञेयस्वरूपिण्यै नमः ।
हूङ्कारजापजाड्यघ्न्यै नमः ।
हूङ्कारजीवनाडिकायै नमः ।
हूङ्कारमूलमन्त्रात्मने नमः ।
हूङ्कारपारमार्थिकायै नमः ।
हूङ्कारघोषणाह्लादायै नमः । ६०

हूङ्कारैकपरायणायै नमः ।
हूङ्कारबीजसङ्क्लुप्तायै नमः ।
हूङ्कारवरदायिन्यै नमः ।
हूङ्कारद्योतनज्योतिषे नमः ।
हूङ्कारनीलभारत्यै नमः ।
हूङ्कारालम्बनाधारायै नमः ।
हूङ्कारयोगसौख्यदायै नमः ।
हूङ्कारझङ्कृताकारायै नमः ।
हूङ्काराञ्चितवाग्झर्यै नमः ।
हूङ्कारचण्डीपारीणानन्दझिल्लीस्वरूपिण्यै नमः ।
ह्रीङ्कारमन्त्रगायत्र्यै नमः ।
ह्रीङ्कारसार्वकामिक्यै नमः ।
ह्रीङ्कारसामसर्वस्वायै नमः ।
ह्रीङ्कारराजयोगिन्यै नमः ।
ह्रीङ्कारज्योतिरुद्दामायै नमः ।
ह्रीङ्कारमूलकारणायै नमः ।
ह्रीङ्कारोत्तसपर्याढ्यायै नमः ।
ह्रीङ्कारतन्त्रमातृकायै नमः ।
ह्रीञ्जहल्लक्षणाभृङ्ग्यै नमः ।
ह्रीङ्कारहंसनादिन्यै नमः । ८०

ह्रीङ्कारतारिणीविद्यायै नमः ।
ह्रीङ्कारभुवनेश्वर्यै नमः ।
ह्रीङ्कारकालिकामूर्त्यै नमः ।
ह्रीङ्कारनादसुन्दर्यै नमः ।
ह्रीङ्कारज्ञानविज्ञानायै नमः ।
ह्रीङ्कारकालमोहिन्यै नमः ।
ह्रीङ्कारकामपीठस्थायै नमः ।
ह्रीङ्कारसंस्कृताखिलायै नमः ।
ह्रीङ्कारविश्वसम्भारायै नमः ।
ह्रीङ्कारामृतसागरायै नमः ।
ह्रीङ्कारमन्त्रसन्नद्धायै नमः ।
ह्रीङ्काररसपूर्णगायै नमः ।
ह्रीङ्कारमायाविर्भावायै नमः ।
ह्रीङ्कारसरसीरुहायै नमः ।
ह्रीङ्कारकलनाधारायै नमः ।
ह्रीङ्कारवेदमातृकायै नमः ।
ह्रीङ्कारज्ञानमन्दारायै नमः ।
ह्रीङ्कारराजहंसिन्यै नमः ।
दन्तुरायै नमः ।
दक्षयज्ञघ्न्यै नमः । १००

दयायै नमः ।
दक्षिणकालिकायै नमः ।
दक्षिणाचारसुप्रीतायै नमः ।
दंशभीरुबलिप्रियायै नमः ।
दक्षिणाभिमुख्यै नमः ।
दक्षायै नमः ।
दत्रोत्सेकप्रदायिकायै नमः ।
दर्पघ्न्यै नमः ।
दर्शकुह्वष्टमीयाम्याराधनप्रियायै नमः ।
दर्शनप्रतिभुवे नमः ।
दम्भहन्त्र्यै नमः ।
दक्षिणतल्लजायै नमः ।
क्षित्यादितत्त्वसम्भाव्यायै नमः ।
क्षित्युत्तमगतिप्रदायै नमः ।
क्षिप्रप्रसादितायै नमः ।
क्षिप्रायै नमः ।
क्षितिवर्धनसंस्थितायै नमः ।
क्षिप्रागङ्गादिनद्यम्भःप्रवाहवासतोषिण्यै नमः ।
क्षितिजाहर्निशोपासाजपपारायणप्रियायै नमः ।
क्षिद्रादिग्रहनक्षत्रज्योतीरूपप्रकाशिकायै नमः । १२०

क्षितीशादिजनाराध्यायै नमः ।
क्षिप्रताण्डवकारिण्यै नमः ।
क्षिपाप्रणयनुन्नात्मप्रेरिताखिलयोगिन्यै नमः ।
क्षितिप्रतिष्ठिताराध्यायै नमः ।
क्षितिदेवादिपूजितायै नमः ।
क्षितिवृत्तिसुसम्पन्नोपासकप्रियदेवतायै नमः ।
णेकाररूपिण्यै नमः ।
नेत्र्यै नमः ।
नेत्रान्तानुग्रहप्रदायै नमः ।
नेत्रसारस्वतोन्मेषायै नमः ।
नेजिताखिलसेवकायै नमः ।
णेकारज्योतिराभासायै नमः ।
नेत्रत्रयविराजितायै नमः ।
नेत्राञ्जनसवर्णाङ्ग्यै नमः ।
नेत्रबिन्दूज्ज्वलत्प्रभायै नमः ।
णेकारपर्वतेन्द्राग्रसमुद्यदमृतद्युतये नमः ।
नेत्रातीतप्रकाशार्चिरशेषजनमोहिन्यै नमः ।
णेकारमूलमन्त्रार्थरहस्यज्ञानदायिन्यै नमः ।
णेकारजपसुप्रीतायै नमः ।
नेत्रानन्दस्वरूपिण्यै नमः । १४०

काल्यै नमः ।
कालशवारूढायै नमः ।
कारुण्यामृतसागरायै नमः ।
कान्तारपीठसंस्थानायै नमः ।
कालभैरवपूजितायै नमः ।
काशीकाश्मीरकाम्पिल्यकाञ्चीकैलासवासिन्यै नमः ।
कामाक्ष्यै नमः ।
कालिकायै नमः ।
कान्तायै नमः ।
काष्ठाम्बरसुशोभनायै नमः ।
कालहृन्नटनानन्दायै नमः ।
कामाख्यादिस्वरूपिण्यै नमः ।
काव्यामृतरसानन्दायै नमः ।
कामकोटिविलासिन्यै नमः ।
लिङ्गमूर्तिसुसम्पृक्तायै नमः ।
लिष्टाङ्गचन्द्रशेखरायै नमः ।
लिम्पाकनादसन्तुष्टायै नमः ।
लिङ्गिताष्टकलेवरायै नमः ।
लिकारमन्त्रसंसिद्धायै नमः ।
लिगुलालनशालिन्यै नमः । १६०

लिक्षामात्राणुसूक्ष्माभायै नमः ।
लिङ्गिलिङ्गप्रदीपिन्यै नमः ।
लिखिताक्षरविन्यासायै नमः ।
लिप्तकालाङ्गशोभनायै नमः ।
लिङ्गोपहितसूक्ष्मार्थद्योतनज्ञानदायिन्यै नमः ।
लिपिलेख्यप्रमाणादिलक्षितात्मस्वरूपिण्यै नमः ।
लिकाराञ्चितमन्त्रप्रजापजीवनवर्धन्यै नमः ।
लिङ्गकेष्टाशषड्वक्त्रप्रियसूनुमतल्लिकायै नमः ।
केलिहासप्रियस्वान्तायै नमः ।
केवलानन्दरूपिण्यै नमः ।
केदारादिस्थलावासायै नमः ।
केकिनर्तनलोलुपायै नमः ।
केनाद्युपनिषत्सारायै नमः ।
केतुमालादिवर्षपायै नमः ।
केरलीयमतान्तस्थायै नमः ।
केन्द्रबिन्दुत्वगोचरायै नमः ।
केनात्याद्युज्ज्वलक्रीडारसभावज्ञलालसायै नमः ।
केयूरनूपुरस्थानमणिबन्धाहिभूषितायै नमः ।
केनारमालिकाभूषायै नमः ।
केशवादिसमर्चितायै नमः । १८०

केशकालाभ्रसौन्दर्यायै नमः ।
केवलात्मविलासिन्यै नमः ।
क्रीङ्कारभवनोद्युक्तायै नमः ।
क्रीङ्कारैकपरायणायै नमः ।
क्रींमुक्तिदानमन्दारायै नमः ।
क्रीम्योगिनीविलासिन्यै नमः ।
क्रीङ्कारसमयाचारतत्परप्राणधारिण्यै नमः ।
क्रीञ्जपासक्तहृद्देशवासिन्यै नमः ।
क्रींमनोहरायै नमः ।
क्रीङ्कारमन्त्रालङ्कारायै नमः ।
क्रीञ्चतुर्वर्गदायिकायै नमः ।
क्रीङ्कौलमार्गसम्पन्नपुरश्चरणदोहदायै नमः ।
क्रीङ्कारमन्त्रकूपारोत्पन्नपीयूषशेवध्यै नमः ।
क्रीङ्काराद्यन्तहूंह्रीम्फट्स्वाहादिपरिवर्तन्यै नमः ।
क्रीङ्कारामृतमाधुर्यरसज्ञारसनाग्रगायै नमः ।
क्रीञ्जापदिव्यराजीवभ्रमर्यै नमः ।
क्रींहुताशन्यै नमः ।
क्रीङ्कारहोमकुण्डाग्निजिह्वाप्रत्यक्षरूपिण्यै नमः ।
क्रींसम्पुटार्चनाधारणानन्दस्वान्तलासिन्यै नमः ।
क्रीङ्कारसुमनोग्रन्थमालिकाप्रियधारिण्यै नमः । २००

क्रीङ्कारैकाक्षरीमन्त्रस्वाधीनप्राणवल्लभायै नमः ।
क्रीङ्कारबीजसन्धानजपध्यानवशंवदायै नमः ।
क्रीङ्कारोज्जृम्भनादान्तमन्त्रमात्रस्वतन्त्रगायै नमः ।
क्रीङ्कारोन्नतविद्याङ्गशाक्ताचाराभिनन्दिन्यै नमः ।
क्रींरन्ध्रगुह्यभावज्ञयोगिनीपरतन्त्रगायै नमः ।
क्रीङ्कालीतारिणीसुन्दर्यादिविद्यास्वरूपिण्यै नमः ।
क्रीङ्कारपञ्चभूतात्मप्रापञ्चिककुटुम्बिन्यै नमः ।
क्रीङ्कारोर्व्यादिनिश्शेषतत्त्वकूटविजृम्भिण्यै नमः ।
क्रीङ्कारमन्त्रशक्तिप्रविन्यस्तकृत्यपञ्चकायै नमः ।
क्रींनिर्वर्तितविश्वाण्डकल्पप्रलयसाक्षिण्यै नमः ।
क्रीङ्कारविद्युच्छक्तिप्रणुन्नसर्वजगत्क्रियायै नमः ।
क्रीङ्कारमात्रसत्यादिसर्वलोकप्रचालिन्यै नमः ।
क्रीङ्कारयोगसंलीनदहराकाशभासिन्यै नमः ।
क्रींसंलग्नपरःकोटिसङ्ख्यामन्त्रजपप्रियायै नमः ।
क्रीङ्कारबिन्दुषट्कोणनवकोणप्रतिष्ठितायै नमः ।
क्रीङ्कारवृत्तपद्माष्टदलभूपुरनिष्ठितायै नमः ।
क्रीङ्कारजापभक्तौघनित्यनिस्सीमहर्षदायै नमः ।
क्रीन्त्रिपञ्चारचक्रस्थायै नमः ।
क्रीङ्काल्युग्रादिसेवितायै नमः ।
क्रीङ्कारजापहृद्व्योमचन्द्रिकायै नमः । २२०

क्रीङ्करालिकायै नमः ।
क्रीङ्कारब्रह्मरन्ध्रस्थब्रह्मज्ञेयस्वरूपिण्यै नमः ।
क्रीम्ब्राह्मीनारसिंह्यादियोगिन्यावृतसुन्दर्यै नमः ।
क्रीङ्कारसाधकौन्नत्यसामोदसिद्धिदायिन्यै नमः ।
हूङ्कारतारायै नमः ।
हूम्बीजजपतत्परमोक्षदायै नमः ।
हून्त्रैविद्यधराम्नायान्वीक्षिक्यादिप्रदायिकायै नमः ।
हूंविद्यासाधनामात्रचतुर्वर्गफलप्रदायै नमः ।
हूञ्जापकत्रयस्त्रिंशत्कोटिदेवप्रपूजितायै नमः ।
हूङ्कारबीजसम्पन्नायै नमः ।
हूङ्कारोत्तारणाम्बिकायै नमः ।
हूम्फट्कारसुधामूर्त्यै नमः ।
हूम्फट्स्वाहास्वरूपिण्यै नमः ।
हूङ्कारबीजगूढात्मविज्ञानवैभवाम्बिकायै नमः ।
हूङ्कारश्रुतिशीर्षोक्तवेदान्ततत्त्वरूपिण्यै नमः ।
हूङ्कारबिन्दुनादान्तचन्द्रार्धव्यापिकोन्मन्यै नमः ।
हूङ्काराज्ञासहस्रारजाग्रत्स्वप्नसुषुप्तिगायै नमः ।
हूम्प्राग्दक्षिणपाश्चात्योत्तरान्वयचतुष्कगायै नमः ।
हूंवह्निसूर्यसोमाख्यकुण्डलिन्यात्तशक्तिकायै नमः ।
हूङ्कारेच्छाक्रियाज्ञानशक्तित्रितयरूपिण्यै नमः । २४०

हूंरसास्थिवसामांसासृङ्मज्जाशुक्रनिष्ठितायै नमः ।
हूङ्कारवननीलांशुमेघनादानुलासिन्यै नमः ।
हूङ्कारजपसानन्दपुरश्चरणकामदायै नमः ।
हूङ्कारकलनाकालनैर्गुण्यनिष्क्रियात्मिकायै नमः ।
हूङ्कारब्रह्मविद्यादिगुरूत्तमस्वरूपिण्यै नमः ।
हूङ्कारस्फोटनानन्दशब्दब्रह्मस्वरूपिण्यै नमः ।
हूङ्कारशाक्ततन्त्रादिपरमेष्ठिगुरूत्तमायै नमः ।
हूङ्कारवेदमन्त्रोक्तमहाविद्याप्रबोधिन्यै नमः ।
हूङ्कारस्थूलसूक्ष्मात्परब्रह्मस्वरूपिण्यै नमः ।
हूङ्कारनिर्गुणब्रह्मचित्स्वरूपप्रकाशिकायै नमः ।
हूंनिर्विकारकालात्मने नमः ।
हूंशुद्धसत्त्वभूमिकायै नमः ।
ह्रीमष्टभैरवाराध्यायै नमः ।
ह्रीम्बीजादिमनुप्रियायै नमः ।
ह्रीञ्जयाद्यङ्कपीठाख्यशक्त्याराध्यपदाम्बुजायै नमः ।
ह्रींमहत्सिंहधूम्रादिभैरव्यर्चितपादुकायै नमः ।
ह्रीञ्जपाकरवीरार्कपुष्पहोमार्चनप्रियायै नमः ।
ह्रीङ्कारनैगमाकारायै नमः ।
ह्रींसर्वदेवरूपिण्यै नमः ।
ह्रीङ्कूर्चकालिकाकूटवाक्प्रसिद्धिप्रदायिकायै नमः । २६०

ह्रीङ्कारबीजसम्पन्नविद्याराज्ञीसमाधिगायै नमः ।
ह्रीङ्कारसच्चिदानन्दपरब्रह्मस्वरूपिण्यै नमः ।
ह्रींहृल्लेखाख्यमन्त्रात्मने नमः ।
ह्रीङ्कृष्णरक्तमानिन्यै नमः ।
ह्रीम्पिण्डकर्तरीबीजमालादिमन्त्ररूपिण्यै नमः ।
ह्रींनिर्वाणमय्यै नमः ।
ह्रीङ्कारमहाकालमोहिन्यै नमः ।
ह्रींमत्यै नमः ।
ह्रीम्पराह्लादायै नमः ।
ह्रीं नमः ।
ह्रीङ्कारगुणावृतायै नमः ।
ह्रीमादिसर्वमन्त्रस्थायै नमः ।
ह्रीङ्कारज्वलितप्रभायै नमः ।
ह्रीङ्कारोर्जितपूजेष्टायै नमः ।
ह्रीङ्कारमातृकाम्बिकायै नमः ।
ह्रीङ्कारध्यानयोगेष्टायै नमः ।
ह्रीङ्कारमन्त्रवेगिन्यै नमः ।
ह्रीमाद्यन्तविहीनस्वरूपिण्यै नमः ।
ह्रीम्परात्परायै नमः ।
ह्रीम्भद्रात्मजरोचिष्णुहस्ताब्जवरवर्णिन्यै नमः । २८०

स्वाहाकारात्तहोमेष्टायै नमः ।
स्वाहायै नमः ।
स्वाधीनवल्लभायै नमः ।
स्वान्तप्रसादनैर्मल्यवरदानाभिवर्षिण्यै नमः ।
स्वाधिष्ठानादिपद्मस्थायै नमः ।
स्वाराज्यसिद्धिदायिकायै नमः ।
स्वाध्यायतत्परप्रीतायै नमः ।
स्वामिन्यै नमः ।
स्वादलोलुपायै नमः ।
स्वाच्छन्द्यरमणक्लिन्नायै नमः ।
स्वाद्वीफलरसप्रियायै नमः ।
स्वास्थ्यलीनजपप्रीतायै नमः ।
स्वातन्त्र्यचरितार्थकायै नमः ।
स्वादिष्ठचषकास्वादप्रेमोल्लासितमानसायै नमः ।
हायनाद्यनिबद्धात्मने नमः ।
हाटकाद्रिप्रदायिन्यै नमः ।
हारीकृतनृमुण्डाल्यै नमः ।
हानिवृद्ध्यादिकारणायै नमः ।
हानदानादिगाम्भीर्यदायिन्यै नमः ।
हारिरूपिण्यै नमः । ३००

हारहारादिमाधुर्यमदिरापानलोलुपायै नमः ।
हाटकेशादितीर्थस्थकालकालप्रियङ्कर्यै नमः ।
हाहाहूह्वादिगन्धर्वगानश्रवणलालसायै नमः ।
हारिकण्ठस्वरस्थाय्यालापनादिरसात्मिकायै नमः ।
हार्दस्यन्दिकटाक्षप्रपालितोपासकावल्यै नमः ।
हालाहलाशनप्रेमफलिन्यै नमः ।
हावशालिन्यै नमः ।
हासप्रकाशवदनाम्भोरुहानन्दिताखिलायै नमः । ३०८

इति श्री दक्षिणकालिका त्रिशतीनामावली ।

<< Chant other Kālī Stotras