Skip to content

Sri Kali Ekakshari Beeja Mantra (Chintamani)

श्री काली एकाक्षरी (चिन्तामणि) गुरु प्रार्थना – अखण्डमण्डलाकारं व्याप्तं येन चराचरम् । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ज्ञानशक्तिसमारूढः तत्त्वमालाविभूषितः । भुक्तिमुक्तिप्रदाता च तस्मै… Read More »Sri Kali Ekakshari Beeja Mantra (Chintamani)

Sri Kali Tandava Stotram

Kālī Stotras → श्री काली ताण्डव स्तोत्रम् हुंहुङ्कारे शवारूढे नीलनीरजलोचने । त्रैलोक्यैकमुखे दिव्ये कालिकायै नमोऽस्तु ते ॥ १ ॥ प्रत्यालीढपदे घोरे मुण्डमालाप्रलम्बिते । खर्वे लम्बोदरे… Read More »Sri Kali Tandava Stotram

Kalika Upanishat

Kālī Stotras → श्री कालिकोपनिषत् अथ हैनं ब्रह्मरन्ध्रे ब्रह्मस्वरूपिणीमाप्नोति । सुभगां त्रिगुणितां मुक्तासुभगां कामरेफेन्दिरां समस्तरूपिणीमेतानि त्रिगुणितानि तदनु कूर्चबीजं व्योमषष्ठस्वरां बिन्दुमेलनरूपां तद्द्वयं मायाद्वयं दक्षिणे कालिके चेत्यभिमुखगतां… Read More »Kalika Upanishat

Sri Maha Kali Stotram

Kālī Stotras → श्री महाकाली स्तोत्रम् ध्यानम् । शवारूढां महाभीमां घोरदंष्ट्रां वरप्रदां हास्ययुक्तां त्रिणेत्राञ्च कपाल कर्त्रिका कराम् । मुक्तकेशीं ललज्जिह्वां पिबन्तीं रुधिरं मुहुः चतुर्बाहुयुतां देवीं… Read More »Sri Maha Kali Stotram

Sri Maha Kali Shatanama Stotram (Brihan Nila Tantram)

Kālī Stotras → श्री महाकाली शतनाम स्तोत्रम् (बृहन्नीलतन्त्रे) महाकाली जगद्धात्री जगन्माता जगन्मयी । जगदम्बा जगत्सारा जगदानन्दकारिणी ॥ ७ ॥ जगद्विध्वंसिनी गौरी दुःखदारिद्र्यनाशिनी । भैरवभाविनी भावानन्ता… Read More »Sri Maha Kali Shatanama Stotram (Brihan Nila Tantram)

Kakaradi Kali Sahasranama Stotram

Kālī Stotras → ककारादि श्री काली सहस्रनाम स्तोत्रम् अस्य श्रीसर्वसाम्राज्य मेधाकालीस्वरूप ककारात्मक सहस्रनामस्तोत्र मन्त्रस्य महाकाल ऋषिः अनुष्टुप् छन्दः श्रीदक्षिण महाकाली देवता ह्रीं बीजं हूं शक्तिः… Read More »Kakaradi Kali Sahasranama Stotram

Sri Kalika Sahasranama Stotram

Kālī Stotras → श्री कालिका सहस्रनाम स्तोत्रम् अस्य श्री दक्षिणकालिका सहस्रनाम स्तोत्रस्य महाकालभैरव ऋषिः अनुष्टुप् छन्दः श्मशानकाली देवता धर्मार्थकाममोक्षार्थे पाठे विनियोगः । ध्यानम् – शवारूढां… Read More »Sri Kalika Sahasranama Stotram

Sri Dakshina Kali Trishati Namavali

Kālī Stotras → श्री दक्षिणकालिका त्रिशती नामावली ॥ ह्रीं क्रीं हूं ह्रीम् ॥ क्रीङ्कार्यै नमः । क्रीम्पदाकारायै नमः । क्रीङ्कारमन्त्रपूरणायै नमः । क्रींमत्यै नमः ।… Read More »Sri Dakshina Kali Trishati Namavali

Sri Dakshina Kali Trishati Stotram

Kālī Stotras → श्री दक्षिणकालिका त्रिशती स्तोत्रम् अस्य श्रीसर्वमङ्गलविद्याया नाम श्रीदक्षिणकालिका त्रिशतीस्तोत्र महामन्त्रस्य श्रीकालभैरव ऋषिः अनुष्टुप् छन्दः श्रीदक्षिणकालिका देवता ह्रीं बीजं हूं शक्तिः क्रीं कीलकं… Read More »Sri Dakshina Kali Trishati Stotram

Kakaradi Kali Ashtottara Shatanama Stotram

Kālī Stotras → ककारादि श्री काली अष्टोत्तरशतनाम स्तोत्रम् भैरव उवाच । शतनाम प्रवक्ष्यामि कालिकाया वरानने । यस्य प्रपठनाद्वाग्मी सर्वत्र विजयी भवेत् ॥ १ ॥ काली… Read More »Kakaradi Kali Ashtottara Shatanama Stotram

Sri Bhadrakali Ashtottara Shatanama Stotram

Kālī Stotras → श्री भद्रकाली अष्टोत्तरशतनाम स्तोत्रम् श्रीनन्दिकेश्वर उवाच । भद्रकालीमहं वन्दे वीरभद्रसतीं शिवाम् । सुताम्रार्चितपादाब्जं सुखसौभाग्यदायिनीम् ॥ १ ॥ अथ स्तोत्रम् । भद्रकाली कामरूपा… Read More »Sri Bhadrakali Ashtottara Shatanama Stotram

Sri Bhadrakali Stuti

Kālī Stotras → श्री भद्रकाली स्तुतिः ब्रह्मविष्णु ऊचतुः । नमामि त्वां विश्वकर्त्रीं परेशीं नित्यामाद्यां सत्यविज्ञानरूपाम् । वाचातीतां निर्गुणां चातिसूक्ष्मां ज्ञानातीतां शुद्धविज्ञानगम्याम् ॥ १ ॥ पूर्णां… Read More »Sri Bhadrakali Stuti

Sri Bhadrakali Kavacham – 2 (Jaganmangalam)

Kālī Stotras → श्री भद्रकाली कवचम् – २ (जगन्मङ्गलम्) श्रीदेव्युवाच । भगवन् करुणाम्भोधे शास्त्रान् भो निधिपारगः । त्रैलोक्यसारयेत्तत्त्वं जगद्रक्षणकारकः ॥ १ ॥ भद्रकाल्या महादेव्याः कवचं… Read More »Sri Bhadrakali Kavacham – 2 (Jaganmangalam)

Sri Bhadrakali Kavacham – 1

Kālī Stotras → श्री भद्रकाली कवचम् – १ नारद उवाच । कवचं श्रोतुमिच्छामि तां च विद्यां दशाक्षरीम् । नाथ त्वत्तो हि सर्वज्ञ भद्रकाल्याश्च साम्प्रतम् ॥… Read More »Sri Bhadrakali Kavacham – 1

Sri Bhadrakali Ashtakam – 2

Kālī Stotras → श्री भद्रकाल्यष्टकम् – २ श्रीमच्छङ्करपाणिपल्लवकिरल्लोलम्बमालोल्लस- -न्मालालोलकलापकालकबरीभारावलीभासुरीम् । कारुण्यामृतवारिराशिलहरीपीयूषवर्षावलीं बालाम्बां ललितालकामनुदिनं श्रीभद्रकालीं भजे ॥ १ ॥ हेलादारितदारिकासुरशिरःश्रीवीरपाणोन्मद- -श्रेणीशोणितशोणिमाधरपुटीं वीटीरसास्वादिनीम् । पाटीरादिसुगन्धिचूचुकतटीं शाटीकुटीरस्तनीं घोटीवृन्दसमानधाटियुयुधीं… Read More »Sri Bhadrakali Ashtakam – 2