Skip to content

Sri Bhadrakali Ashtakam – 1

Kālī Stotras → श्री भद्रकाल्यष्टकम् – १ घोरे संसारवह्नौ प्रलयमुपगते या हि कृत्वा श्मशाने नृत्यत्यन्यूनशक्तिर्जगदिदमखिलं मुण्डमालाभिरामा । भिद्यद्ब्रह्माण्डभाण्डं पटुतरनिनदैरट्‍टहासैरुदारैः सास्माकं वैरिवर्गं शमयतु तरसा भद्रदा भद्रकाली… Read More »Sri Bhadrakali Ashtakam – 1

Sri Kali Karpura Stotram

Kālī Stotras → श्री काली कर्पूर स्तोत्रम् कर्पूरं मध्यमान्त्य स्वरपररहितं सेन्दुवामाक्षियुक्तं बीजं ते मातरेतत्त्रिपुरहरवधु त्रिःकृतं ये जपन्ति । तेषां गद्यानि पद्यानि च मुखकुहरादुल्लसन्त्येव वाचः स्वच्छन्दं… Read More »Sri Kali Karpura Stotram

Sri Adya Stotram

Kālī Stotras → श्री आद्या स्तोत्रम् ब्रह्मोवाच । शृणु वत्स प्रवक्ष्यामि आद्यास्तोत्रं महाफलम् । यः पठेत् सततं भक्त्या स एव विष्णुवल्लभः ॥ १ ॥ मृत्युर्व्याधिभयं… Read More »Sri Adya Stotram

Hello world!

Welcome to WordPress. This is your first post. Edit or delete it, then start writing!

Exit mobile version